Original

जलसंधं महाबाहुर्भीमसेनो न्यवारयत् ।युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ॥ २ ॥

Segmented

जलसंधम् महा-बाहुः भीमसेनो न्यवारयत् युधिष्ठिरः सह अनीकः कृतवर्माणम् आहवे

Analysis

Word Lemma Parse
जलसंधम् जलसंध pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सह सह pos=i
अनीकः अनीक pos=n,g=m,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s