Original

रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः ।मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ॥ १९ ॥

Segmented

रथिनो रथिभिः सार्धम् अश्व-आरोहाः च सादिभिः मातङ्गा वर-मातङ्गैः पदाताः च पदातिभिः

Analysis

Word Lemma Parse
रथिनो रथिन् pos=n,g=m,c=1,n=p
रथिभिः रथिन् pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
pos=i
सादिभिः सादिन् pos=n,g=m,c=3,n=p
मातङ्गा मातंग pos=n,g=m,c=1,n=p
वर वर pos=a,comp=y
मातङ्गैः मातंग pos=n,g=m,c=3,n=p
पदाताः पदात pos=n,g=m,c=1,n=p
pos=i
पदातिभिः पदाति pos=n,g=m,c=3,n=p