Original

गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि ।अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ॥ १८ ॥

Segmented

गदाभिः परिघैः च अन्ये व्यायुधाः च भुजैः अपि अन्योन्यम् जघ्निरे क्रुद्धा युद्ध-रङ्ग-गताः नराः

Analysis

Word Lemma Parse
गदाभिः गदा pos=n,g=f,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
व्यायुधाः व्यायुध pos=a,g=m,c=1,n=p
pos=i
भुजैः भुज pos=n,g=m,c=3,n=p
अपि अपि pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
जघ्निरे हन् pos=v,p=3,n=p,l=lit
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
रङ्ग रङ्ग pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p