Original

असिमार्गान्बहुविधान्विचेरुस्तावका रणे ।ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ॥ १७ ॥

Segmented

असि-मार्गान् बहुविधान् विचेरुः तावकाः रणे ऋष्टिभिः शक्तिभिः प्रासैः शूल-तोमर-पट्टिशैः

Analysis

Word Lemma Parse
असि असि pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
विचेरुः विचर् pos=v,p=3,n=p,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
शूल शूल pos=n,comp=y
तोमर तोमर pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p