Original

भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् ।विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ॥ १४ ॥

Segmented

भक्षयन्तः स्म मांसानि पिबन्तः च अपि शोणितम् विलुम्पन्तः स्म केशान् च मज्जाः च बहुधा नृप

Analysis

Word Lemma Parse
भक्षयन्तः भक्षय् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
मांसानि मांस pos=n,g=n,c=2,n=p
पिबन्तः पा pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s
विलुम्पन्तः विलुप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
केशान् केश pos=n,g=m,c=2,n=p
pos=i
मज्जाः मज्जा pos=n,g=f,c=2,n=p
pos=i
बहुधा बहुधा pos=i
नृप नृप pos=n,g=m,c=8,n=s