Original

गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा ।बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ॥ १३ ॥

Segmented

गृध्राः कङ्का वडाः श्येना वायसा जम्बुकाः तथा बहवः पिशिताशाः च तत्र अदृश्यन्त मारिष

Analysis

Word Lemma Parse
गृध्राः गृध्र pos=n,g=m,c=1,n=p
कङ्का कङ्क pos=n,g=m,c=1,n=p
वडाः वड pos=n,g=m,c=1,n=p
श्येना श्येन pos=n,g=m,c=1,n=p
वायसा वायस pos=n,g=m,c=1,n=p
जम्बुकाः जम्बुक pos=n,g=m,c=1,n=p
तथा तथा pos=i
बहवः बहु pos=a,g=m,c=1,n=p
पिशिताशाः पिशिताश pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
मारिष मारिष pos=n,g=m,c=8,n=s