Original

उत्थितान्यगणेयानि कबन्धानि समन्ततः ।अदृश्यन्त महाराज तस्मिन्परमसंकुले ॥ १२ ॥

Segmented

उत्थितानि अगणेयानि कबन्धानि समन्ततः अदृश्यन्त महा-राज तस्मिन् परम-संकुले

Analysis

Word Lemma Parse
उत्थितानि उत्था pos=va,g=n,c=1,n=p,f=part
अगणेयानि अगणेय pos=a,g=n,c=1,n=p
कबन्धानि कबन्ध pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
परम परम pos=a,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s