Original

कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः ।तालमात्राणि चापानि विकर्षन्तो महारथाः ॥ १० ॥

Segmented

कुञ्जर-अश्व-नरान् संख्ये पातयन्तः पतत्रिभिः ताल-मात्राणि चापानि विकर्षन्तो महा-रथाः

Analysis

Word Lemma Parse
कुञ्जर कुञ्जर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नरान् नर pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
पातयन्तः पातय् pos=va,g=m,c=1,n=p,f=part
पतत्रिभिः पतत्रिन् pos=n,g=m,c=3,n=p
ताल ताल pos=n,comp=y
मात्राणि मात्र pos=n,g=n,c=2,n=p
चापानि चाप pos=n,g=n,c=2,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p