Original

संजय उवाच ।तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे ।कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ॥ १ ॥

Segmented

संजय उवाच तथा तस्मिन् प्रवृत्ते तु संग्रामे लोम-हर्षणे कौरवेयान् त्रिधा भूतान् पाण्डवाः समुपाद्रवन्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
लोम लोमन् pos=n,comp=y
हर्षणे हर्षण pos=a,g=m,c=7,n=s
कौरवेयान् कौरवेय pos=n,g=m,c=2,n=p
त्रिधा त्रिधा pos=i
भूतान् भू pos=va,g=m,c=2,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan