Original

तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् ।भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ॥ ९ ॥

Segmented

तद् युद्धम् अभवद् घोरम् शर-शक्ति-समाकुलम् भीरूणाम् त्रास-जननम् शूराणाम् हर्ष-वर्धनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
त्रास त्रास pos=n,comp=y
जननम् जनन pos=a,g=n,c=1,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s