Original

बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः ।आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ॥ ८ ॥

Segmented

बाह्लीको याज्ञसेनिम् तु हेम-पुङ्खैः शिला-शितैः आजघान भृशम् क्रुद्धो नवभिः नत-पर्वभिः

Analysis

Word Lemma Parse
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
तु तु pos=i
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
आजघान आहन् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p