Original

बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः ।आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ॥ ७ ॥

Segmented

बाह्लीकम् रभसम् युद्धे याज्ञसेनिः महा-बलः आजघ्ने विशिखैः तीक्ष्णैः घोरैः मर्म-अस्थि-भेदिन्

Analysis

Word Lemma Parse
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
याज्ञसेनिः याज्ञसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
अस्थि अस्थि pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p