Original

तेषां युद्धं समभवद्दारुणं शोणितोदकम् ।सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ॥ ६ ॥

Segmented

तेषाम् युद्धम् समभवद् दारुणम् शोणित-उदकम् सिंहस्य द्विप-मुख्याभ्याम् प्रभिन्नाभ्याम् यथा वने

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दारुणम् दारुण pos=a,g=n,c=1,n=s
शोणित शोणित pos=n,comp=y
उदकम् उदक pos=n,g=n,c=1,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
द्विप द्विप pos=n,comp=y
मुख्याभ्याम् मुख्य pos=a,g=m,c=3,n=d
प्रभिन्नाभ्याम् प्रभिद् pos=va,g=m,c=3,n=d,f=part
यथा यथा pos=i
वने वन pos=n,g=n,c=7,n=s