Original

विराटश्च महाराज तावुभौ समरे स्थितौ ।पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ॥ ५ ॥

Segmented

विराटः च महा-राज तौ उभौ समरे स्थितौ पराक्रान्तौ पराक्रम्य योधयामास स अनुगौ

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
समरे समर pos=n,g=n,c=7,n=s
स्थितौ स्था pos=va,g=m,c=2,n=d,f=part
पराक्रान्तौ पराक्रम् pos=va,g=m,c=2,n=d,f=part
पराक्रम्य पराक्रम् pos=vi
योधयामास योधय् pos=v,p=3,n=s,l=lit
pos=i
अनुगौ अनुग pos=a,g=m,c=2,n=d