Original

विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः ।आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ ॥ ४ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ विराटम् दशभिः शरैः आजघ्नतुः सु संक्रुद्धौ तव पुत्र-हित-एषिनः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
विराटम् विराट pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
आजघ्नतुः आहन् pos=v,p=3,n=d,l=lit
सु सु pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
हित हित pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d