Original

विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः ।अयोधयन्भीमसेनं महत्या सेनया वृताः ॥ ३१ ॥

Segmented

विविंशति चित्रसेनः विकर्णः च ते आत्मजः अयोधयन् भीमसेनम् महत्या सेनया वृताः

Analysis

Word Lemma Parse
विविंशति विविंशति pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part