Original

ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप ।यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ॥ ३० ॥

Segmented

ततः प्रववृते युद्धम् तयोः अति अद्भुतम् नृप यथा पूर्वम् महद् युद्धम् शम्बर-अमरराजयोः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
यथा यथा pos=i
पूर्वम् पूर्वम् pos=i
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
शम्बर शम्बर pos=n,comp=y
अमरराजयोः अमरराज pos=n,g=m,c=6,n=d