Original

रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः ।अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ॥ ३ ॥

Segmented

रक्षमाणाः स्वकम् व्यूहम् द्रोणस्य अपि च सैनिकाः अयोधयन् रणे पार्थान् प्रार्थयन्तो महद् यशः

Analysis

Word Lemma Parse
रक्षमाणाः रक्ष् pos=va,g=m,c=1,n=p,f=part
स्वकम् स्वक pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
प्रार्थयन्तो प्रार्थय् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s