Original

ततो युधिष्ठिरो राजा मद्रराजानमाहवे ।विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ॥ २९ ॥

Segmented

ततो युधिष्ठिरो राजा मद्र-राजानम् आहवे विद्ध्वा पञ्चाशता बाणैः पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
विद्ध्वा व्यध् pos=vi
पञ्चाशता पञ्चाशत् pos=n,g=f,c=3,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p