Original

घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् ।अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ॥ २७ ॥

Segmented

घटोत्कचः तथा शूरम् राक्षसम् तम् अलायुधम् अभ्ययाद् रभसम् युद्धे वेगम् आस्थाय मध्यमम्

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तथा तथा pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अलायुधम् अलायुध pos=n,g=m,c=2,n=s
अभ्ययाद् अभिया pos=v,p=3,n=s,l=lan
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
मध्यमम् मध्यम pos=a,g=m,c=2,n=s