Original

स वध्यमानो बहुभिः शरैः संनतपर्वभिः ।संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ॥ २६ ॥

Segmented

स वध्यमानो बहुभिः शरैः संनत-पर्वभिः सम्प्रायात् जवनैः अश्वैः द्रोण-अनीकाय सौबलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
सम्प्रायात् सम्प्रया pos=v,p=3,n=s,l=lan
जवनैः जवन pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
द्रोण द्रोण pos=n,comp=y
अनीकाय अनीक pos=n,g=n,c=4,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s