Original

विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ ।ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ॥ २५ ॥

Segmented

विमुखम् च एनम् आलोक्य माद्री-पुत्रौ महा-रथा ववर्षतुः पुनः बाणैः यथा मेघौ महा-गिरिम्

Analysis

Word Lemma Parse
विमुखम् विमुख pos=a,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
ववर्षतुः वृष् pos=v,p=3,n=d,l=lit
पुनः पुनर् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
यथा यथा pos=i
मेघौ मेघ pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s