Original

शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः ।नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम् ॥ २४ ॥

Segmented

शकुनिः पाण्डु-पुत्राभ्याम् कृतः स विमुखः शरैः न अभ्यजानत कर्तव्यम् युधि किंचित् पराक्रमम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राभ्याम् पुत्र pos=n,g=m,c=3,n=d
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
विमुखः विमुख pos=a,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अभ्यजानत अभिज्ञा pos=v,p=3,n=p,l=lan
कर्तव्यम् कृ pos=va,g=m,c=2,n=s,f=krtya
युधि युध् pos=n,g=f,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s