Original

उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः ।य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ॥ २३ ॥

Segmented

उद्धुक्षितः च पुत्रेण तव क्रोध-हुताशनः य इमाम् पृथिवीम् राजन् दग्धुम् सर्वाम् समुद्यतः

Analysis

Word Lemma Parse
उद्धुक्षितः उद्धुक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
क्रोध क्रोध pos=n,comp=y
हुताशनः हुताशन pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दग्धुम् दह् pos=vi
सर्वाम् सर्व pos=n,g=f,c=2,n=s
समुद्यतः समुद्यम् pos=va,g=m,c=1,n=s,f=part