Original

तन्मूलः स महाराज प्रावर्तत जनक्षयः ।त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः ॥ २२ ॥

Segmented

तद्-मूलः स महा-राज प्रावर्तत जन-क्षयः त्वया संजनितो ऽत्यर्थम् कर्णेन च विवर्धितः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
जन जन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
संजनितो संजनय् pos=va,g=m,c=1,n=s,f=part
ऽत्यर्थम् अत्यर्थम् pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
pos=i
विवर्धितः विवर्धय् pos=va,g=m,c=1,n=s,f=part