Original

शकुनिं रभसं युद्धे कृतवैरं च भारत ।माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ॥ २१ ॥

Segmented

शकुनिम् रभसम् युद्धे कृत-वैरम् च भारत माद्री-पुत्रौ च संरब्धौ शरैः अर्दयताम् मृधे

Analysis

Word Lemma Parse
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
वैरम् वैर pos=n,g=m,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
संरब्धौ संरभ् pos=va,g=m,c=1,n=d,f=part
शरैः शर pos=n,g=m,c=3,n=p
अर्दयताम् अर्दय् pos=v,p=3,n=d,l=lan_unaug
मृधे मृध pos=n,g=m,c=7,n=s