Original

ततस्तौ समरे शूरौ योधयन्तौ परस्परम् ।ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ॥ २० ॥

Segmented

ततस् तौ समरे शूरौ योधयन्तौ परस्परम् ददृशुः सर्व-भूतानि शक्र-जम्भौ यथा पुरा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=2,n=d
समरे समर pos=n,g=n,c=7,n=s
शूरौ शूर pos=n,g=m,c=2,n=d
योधयन्तौ योधय् pos=va,g=m,c=2,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
शक्र शक्र pos=n,comp=y
जम्भौ जम्भ pos=n,g=m,c=2,n=d
यथा यथा pos=i
पुरा पुरा pos=i