Original

भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् ।अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ॥ २ ॥

Segmented

भारद्वाजम् समासाद्य व्यूहस्य प्रमुखे स्थितम् अयोधयन् रणे पार्था द्रोण-अनीकम् बिभित्सवः

Analysis

Word Lemma Parse
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
पार्था पार्थ pos=n,g=m,c=1,n=p
द्रोण द्रोण pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
बिभित्सवः बिभित्सु pos=a,g=m,c=1,n=p