Original

कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः ।अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ॥ १९ ॥

Segmented

कुन्तिभोजम् ततो रक्षो विद्ध्वा बहुभिः आयसैः अनदद् भैरवम् नादम् वाहिन्याः प्रमुखे तव

Analysis

Word Lemma Parse
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
ततो ततस् pos=i
रक्षो रक्षस् pos=n,g=n,c=1,n=s
विद्ध्वा व्यध् pos=vi
बहुभिः बहु pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
अनदद् नद् pos=v,p=3,n=s,l=lan
भैरवम् भैरव pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
वाहिन्याः वाहिनी pos=n,g=f,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s