Original

अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः ।अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ॥ १८ ॥

Segmented

अलम्बुषः तु संक्रुद्धः कुन्तिभोज-शर-अर्दितः अशोभत परम् लक्ष्म्या पुष्प-आढ्यः इव किंशुकः

Analysis

Word Lemma Parse
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
कुन्तिभोज कुन्तिभोज pos=n,comp=y
शर शर pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
अशोभत शुभ् pos=v,p=3,n=s,l=lan
परम् परम् pos=i
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
पुष्प पुष्प pos=n,comp=y
आढ्यः आढ्य pos=a,g=m,c=1,n=s
इव इव pos=i
किंशुकः किंशुक pos=n,g=m,c=1,n=s