Original

तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ ।रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ॥ १७ ॥

Segmented

तौ अन्योन्यम् दृढम् विद्धौ अन्योन्य-शर-विक्षतौ रेजतुः समरे राजन् पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
दृढम् दृढम् pos=i
विद्धौ व्यध् pos=va,g=m,c=1,n=d,f=part
अन्योन्य अन्योन्य pos=n,comp=y
शर शर pos=n,comp=y
विक्षतौ विक्षन् pos=va,g=m,c=1,n=d,f=part
रेजतुः राज् pos=v,p=3,n=d,l=lit
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d