Original

समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् ।विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ॥ १६ ॥

Segmented

समाश्वस्तः तु वार्ष्णेयः ते पुत्रम् महा-रथम् विव्याध दशभिः तूर्णम् सायकैः कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
समाश्वस्तः समाश्वस् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p