Original

सोऽतिविद्धो बलवता महेष्वासेन धन्विना ।ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ॥ १५ ॥

Segmented

सो ऽतिविद्धो बलवता महा-इष्वासेन धन्विना ईषत् मूर्च्छाम् जगाम आशु सात्यकिः सत्य-विक्रमः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
इष्वासेन इष्वास pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
ईषत् ईषत् pos=i
मूर्च्छाम् मूर्छा pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s