Original

वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव ।आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ १४ ॥

Segmented

वार्ष्णेयम् सात्यकिम् युद्धे पुत्रो दुःशासनः ते आजघ्ने सायकैः तीक्ष्णैः नवभिः नत-पर्वभिः

Analysis

Word Lemma Parse
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p