Original

अयोधयंस्ते च भृशं तं शरौघैः समन्ततः ।इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ॥ १३ ॥

Segmented

अयोधयन् ते च भृशम् तम् शर-ओघैः समन्ततः इन्द्रिय-अर्थाः यथा देहम् शश्वद् देहभृताम् वर

Analysis

Word Lemma Parse
अयोधयन् योधय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
pos=i
भृशम् भृशम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
यथा यथा pos=i
देहम् देह pos=n,g=m,c=2,n=s
शश्वद् शश्वत् pos=i
देहभृताम् देहभृत् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s