Original

बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् ।मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ॥ १२ ॥

Segmented

बाह्लीक-राजः संरब्धो द्रौपदेयान् महा-रथान् मनः पञ्च इन्द्रियाणि इव शुशुभे योधयन् रणे

Analysis

Word Lemma Parse
बाह्लीक वाह्लीक pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
मनः मनस् pos=n,g=n,c=1,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इव इव pos=i
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
योधयन् योधय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s