Original

शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् ।ससैन्यो योधयामास गजः प्रतिगजं यथा ॥ ११ ॥

Segmented

शैब्यो गोवासनो युद्धे काश्य-पुत्रम् महा-रथम् स सैन्यः योधयामास गजः प्रतिगजम् यथा

Analysis

Word Lemma Parse
शैब्यो शैब्य pos=n,g=m,c=1,n=s
गोवासनो गोवासन pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
काश्य काश्य pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
गजः गज pos=n,g=m,c=1,n=s
प्रतिगजम् प्रतिगज pos=n,g=m,c=2,n=s
यथा यथा pos=i