Original

ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा ।अभवत्संवृतं सर्वं न प्राज्ञायत किंचन ॥ १० ॥

Segmented

ताभ्याम् तत्र शरैः मुक्तैः अन्तरिक्षम् दिशः तथा अभवत् संवृतम् सर्वम् न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
तत्र तत्र pos=i
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s