Original

संजय उवाच ।राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम ।कुरूणां पाण्डवानां च यथा युद्धमवर्तत ॥ १ ॥

Segmented

संजय उवाच राजन् संग्रामम् आश्चर्यम् शृणु कीर्तयतो मम कुरूणाम् पाण्डवानाम् च यथा युद्धम् अवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
आश्चर्यम् आश्चर्य pos=a,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
कीर्तयतो कीर्तय् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan