Original

नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः ।गदाविद्युन्महारौद्रः संग्रामजलदो महान् ॥ ९ ॥

Segmented

नाना शस्त्र-पुरोवातः द्विप-अश्व-रथ-संवृतः गदा-विद्युत्-महा-रौद्रः संग्राम-जलदः महान्

Analysis

Word Lemma Parse
नाना नाना pos=i
शस्त्र शस्त्र pos=n,comp=y
पुरोवातः पुरोवात pos=n,g=m,c=1,n=s
द्विप द्विप pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
गदा गदा pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
संग्राम संग्राम pos=n,comp=y
जलदः जलद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s