Original

समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् ।जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके ॥ ८ ॥

Segmented

समेत्य तु महा-सेने चक्रतुः वेगम् उत्तमम् जाह्नवी-यमुने नद्यौ प्रावृषि इव उल्बण-उदके

Analysis

Word Lemma Parse
समेत्य समे pos=vi
तु तु pos=i
महा महत् pos=a,comp=y
सेने सेना pos=n,g=f,c=1,n=d
चक्रतुः कृ pos=v,p=3,n=d,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जाह्नवी जाह्नवी pos=n,comp=y
यमुने यमुना pos=n,g=f,c=1,n=d
नद्यौ नदी pos=n,g=f,c=1,n=d
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
उल्बण उल्बण pos=a,comp=y
उदके उदक pos=n,g=f,c=1,n=d