Original

महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये ।सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते ॥ ७ ॥

Segmented

महा-मेघौ इव उदीर्णौ मिश्र-वातौ हिम-अत्यये सेना-अग्रे विप्रकाशेते रुचिरे रथ-भूषिते

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
मेघौ मेघ pos=n,g=m,c=1,n=d
इव इव pos=i
उदीर्णौ उदीर् pos=va,g=m,c=1,n=d,f=part
मिश्र मिश्र pos=a,comp=y
वातौ वात pos=n,g=m,c=1,n=d
हिम हिम pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
सेना सेना pos=n,comp=y
अग्रे अग्र pos=n,g=n,c=1,n=d
विप्रकाशेते विप्रकाश् pos=v,p=3,n=d,l=lat
रुचिरे रुचिर pos=a,g=n,c=1,n=d
रथ रथ pos=n,comp=y
भूषिते भूषय् pos=va,g=n,c=1,n=d,f=part