Original

धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः ।द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् ॥ ५ ॥

Segmented

धृष्टद्युम्न-मुखाः पार्था व्यूढ-अनीकाः प्रहारिणः द्रोणस्य सैन्यम् ते सर्वे शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan