Original

तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ ।द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः ॥ ४९ ॥

Segmented

तस्याः ताम् चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ द्रौणिः दक्षिणतो राजन् सूतपुत्रः च वामतः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
बृहत्तमौ बृहत्तम pos=a,g=m,c=1,n=d
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
दक्षिणतो दक्षिणतस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
pos=i
वामतः वामतस् pos=i