Original

अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः ।सैन्येन महता युक्तः क्रुद्धरूपमवारयत् ॥ ४७ ॥

Segmented

अलम्बुसम् राक्षस-इन्द्रम् कुन्तिभोजो महा-रथः सैन्येन महता युक्तः क्रुध्-रूपम् अवारयत्

Analysis

Word Lemma Parse
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
कुन्तिभोजो कुन्तिभोज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan