Original

घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् ।अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे ॥ ४६ ॥

Segmented

घटोत्कचम् तथा शूरम् राक्षसम् क्रूर-योधिनम् अलायुधो ऽद्रवत् तूर्णम् क्रुद्धम् आयान्तम् आहवे

Analysis

Word Lemma Parse
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
तथा तथा pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूर क्रूर pos=a,comp=y
योधिनम् योधिन् pos=a,g=m,c=2,n=s
अलायुधो अलायुध pos=n,g=m,c=1,n=s
ऽद्रवत् द्रु pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s