Original

धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः ।आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् ॥ ४५ ॥

Segmented

धृष्टद्युम्नम् च पाञ्चाल्यम् क्रूरैः सार्धम् प्रभद्रकैः आवन्त्यः सह सौवीरैः क्रुध्-रूपम् अवारयत्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p
आवन्त्यः आवन्त्य pos=n,g=m,c=1,n=s
सह सह pos=i
सौवीरैः सौवीर pos=n,g=m,c=3,n=p
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan