Original

शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् ।बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् ॥ ४४ ॥

Segmented

शिखण्डिनम् याज्ञसेनिम् रुन्धानम् अपराजितम् बाह्लिकः प्रतिसंयत्तः पराक्रान्तम् अवारयत्

Analysis

Word Lemma Parse
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
रुन्धानम् रुध् pos=va,g=m,c=2,n=s,f=part
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
प्रतिसंयत्तः प्रतिसंयत् pos=va,g=m,c=1,n=s,f=part
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
अवारयत् वारय् pos=v,p=3,n=s,l=lan