Original

विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् ।प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि ॥ ४३ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ विराटम् मत्स्यम् आर्छताम् प्राणान् त्यक्त्वा महा-इष्वासौ मित्र-अर्थे ऽभ्युद्यतौ युधि

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
विराटम् विराट pos=n,g=m,c=2,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
आर्छताम् ऋछ् pos=v,p=3,n=d,l=lan
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्यक्त्वा त्यज् pos=vi
महा महत् pos=a,comp=y
इष्वासौ इष्वास pos=n,g=m,c=1,n=d
मित्र मित्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽभ्युद्यतौ अभ्युद्यम् pos=va,g=m,c=1,n=d,f=part
युधि युध् pos=n,g=f,c=7,n=s