Original

शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् ।गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः ॥ ४२ ॥

Segmented

शकुनिः तु सह अनीकः माद्री-पुत्रम् अवारयत् गान्धारकैः सप्त-शतैः चाप-शक्ति-शर-असि

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तु तु pos=i
सह सह pos=i
अनीकः अनीक pos=n,g=m,c=1,n=s
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अवारयत् वारय् pos=v,p=3,n=s,l=lan
गान्धारकैः गान्धारक pos=n,g=m,c=3,n=p
सप्त सप्तन् pos=n,comp=y
शतैः शत pos=n,g=m,c=3,n=p
चाप चाप pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शर शर pos=n,comp=y
असि असि pos=n,g=m,c=3,n=p